A 189-14 Śrīvidyāprakaraṇa

Template:IP

Manuscript culture infobox

Filmed in: A 189/14
Title: Śrīvidyāprakaraṇa
Dimensions: 43 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7794
Remarks:


Reel No. A 189/14

Inventory No. 68990

Title Śrīvidyāprakaraṇa

Remarks

Author

Subject Śaivatatra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 5/7794

Manuscript Features

Excerpts

Beginning

……………………………………|||

śvaryaṃkuśāya namaḥ || etadvyaṃ dakṣIṇorddhe ||
tato vakṣamāṇakrameṇa kāmakalāṃ dhyātvā nyaset ||
tathā ca ||
evaṃ kāmakalārūpaṃ devatāmayam ātmanaḥ |
vapur vicintya śivayor āyudhanyāsam ācaret ||

drāṃ drīṃ klīṃ vluṃsaḥ ity ete kāmavāṇāḥ prakīrttitāḥ ||
yāṃ eṃ lāṃ vāṃ sāṃ idaṃ kāmaśī vāṇapañcakaṃ ||

ādīnī paścāt yādīniṣaṃ sammohanaśavdataḥ | (fol. 99r1–2)

End

vāmakarṇṇasamāyuktā nādaviṃduvibhuṣitāḥ ||
vījapañcakam etan tu pañcaratnāni suṃdari |

pūrvvavījaṃ vilobhena, raneśīyaṃ navākṣārī ||

tato mūlam uccāryya

samastacakracakreṃśi śubhe devi nvātmike |
ārātrikam idaṃ devi, gṛhāṇa mama asiddhaye ||

ārātrike maheśāṇI cakramudrāṃ padarśayed ||
tato visarjjanādikarmma || (fol. 107v2–4)

Colophon

|| iti śrīvidyākrakaraṇaṃ ||    || (fol. 106v4)

Microfilm Details

Reel No. A 189/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2005