A 189-14 Śrīvidyāprakaraṇa
Manuscript culture infobox
Filmed in: A 189/14
Title: Śrīvidyāprakaraṇa
Dimensions: 43 x 13 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/7794
Remarks:
Reel No. A 189/14
Inventory No. 68990
Title Śrīvidyāprakaraṇa
Remarks
Author
Subject Śaivatatra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 5/7794
Manuscript Features
Excerpts
Beginning
……………………………………|||
śvaryaṃkuśāya namaḥ || etadvyaṃ dakṣIṇorddhe ||
tato vakṣamāṇakrameṇa kāmakalāṃ dhyātvā nyaset ||
tathā ca ||
evaṃ kāmakalārūpaṃ devatāmayam ātmanaḥ |
vapur vicintya śivayor āyudhanyāsam ācaret ||
drāṃ drīṃ klīṃ vluṃsaḥ ity ete kāmavāṇāḥ prakīrttitāḥ ||
yāṃ eṃ lāṃ vāṃ sāṃ idaṃ kāmaśī vāṇapañcakaṃ ||
ādīnī paścāt yādīniṣaṃ sammohanaśavdataḥ | (fol. 99r1–2)
End
vāmakarṇṇasamāyuktā nādaviṃduvibhuṣitāḥ ||
vījapañcakam etan tu pañcaratnāni suṃdari |
pūrvvavījaṃ vilobhena, raneśīyaṃ navākṣārī ||
tato mūlam uccāryya
samastacakracakreṃśi śubhe devi nvātmike |
ārātrikam idaṃ devi, gṛhāṇa mama asiddhaye ||
ārātrike maheśāṇI cakramudrāṃ padarśayed ||
tato visarjjanādikarmma || (fol. 107v2–4)
Colophon
|| iti śrīvidyākrakaraṇaṃ || || (fol. 106v4)
Microfilm Details
Reel No. A 189/14
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 00-00-2005